अक्षय्य _akṣayya

अक्षय्य _akṣayya
अक्षय्य a. [क्षेतुं शक्यम्; क्षि -यत्; न. त.] That which cannot decay, imperishable; तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः Ś.2.13; अस्त्यत्र भोग्यवस्तु वर्षशतेनाप्यक्षय्यम् Dk.19 inexhaustible.
-Comp. -उदकम् a libation of water mixed with honey and sesamum, offered in Śrāddha ceremonies after the पिण्डदान (अक्षय्योदकदानं तु अर्घ्यदानव- दिष्यते । षष्ठयैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचन ॥).
-नवमी the 9th day of the bright half of Āśvina.
-भुज् m. fire; प्रदहेच्च हि तं राजन् कक्षमक्षय्यभुग्यथा Mb.13.9.21.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”